B 65-21 Jīvamuktiviveka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 65/21
Title: Jīvamuktiviveka
Dimensions: 23 x 12 cm x 41 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1398
Remarks:


Reel No. B 65-21 Inventory No. 27494

Title Jīvanmuktiviveka

Remarks

Author Vidyāraṇya

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 12.0 cm

Folios 41

Lines per Folio 7–9

Foliation figures in the upper left-hand margin under the abbreviation jīva. and in the lower right-hand margin under the abbreviation nmuktaḥ on the verso

Illustrations

Scribe

Date of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/1398

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ yasya niśvasitaṃ vedā māyayā yo[ʼ]khilaṃ jagat ||

nirmmame tam ahaṃ vande vidyātīrthaṃ mahśvaraṃ || 1 ||

vakṣye vividiṣānyāsaṃ vidvannyāsaṃ ca bhedataḥ |

hetū videhamukteś ca jīvanmukteś ca tau kramāt || 2 ||

sanyāsahetur vairāgyaṃ yadahar virajet tadā ||

pravrajed iti vedoktes tadbhedas tu purāṇataḥ || 3 ||

viraktir dvividhā proktā tīvrātīvratareti ca ||

satyām eva tu tīvrāyāṃ nyased yogī kuṭīcake || 4 || (fol. 1v1–6)

End

tadā tad eva kutas teṣāṃ prarohaṇam iti tarhi sthitaprajñasyāpi te santv īti(!) cen na tatkāle mukhyavad evābhāṣamānānāṃ(!) bādhakatvāt rajjusarppo[ʼ]pi mukhyasarppavad eva tadānīṃ bhīṣayann upalabhyate tadvat nanu tarhy ābhāṣa(!)mānatvānusaṃdhānānanuvṛttau na ko[ʼ]pi bādha iti cet cī(!)raṃ jīvatu bhavān iyam evāsyadabhimataṃ (!) jīvanmuktiḥ yājñavalkyas tu vijigīṣudaśāyāṃ (nahidṛśaḥ) cittaviśrāṃtaye vidvatsanyasya tena kariṣya/// (fol. 41v9–13)

Colophon

Microfilm Details

Reel No. B 65/21

Date of Filming none

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-11-2007

Bibliography