B 65-21 Jīvamuktiviveka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 65/21
Title: Jīvamuktiviveka
Dimensions: 23 x 12 cm x 41 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1398
Remarks:
Reel No. B 65-21 Inventory No. 27494
Title Jīvanmuktiviveka
Remarks
Author Vidyāraṇya
Subject Vedānta
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.0 x 12.0 cm
Folios 41
Lines per Folio 7–9
Foliation figures in the upper left-hand margin under the abbreviation jīva. and in the lower right-hand margin under the abbreviation nmuktaḥ on the verso
Illustrations
Scribe
Date of Copying
Owner / Deliverer
Place of Deposit NAK
Accession No. 4/1398
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ yasya niśvasitaṃ vedā māyayā yo[ʼ]khilaṃ jagat ||
nirmmame tam ahaṃ vande vidyātīrthaṃ mahśvaraṃ || 1 ||
vakṣye vividiṣānyāsaṃ vidvannyāsaṃ ca bhedataḥ |
hetū videhamukteś ca jīvanmukteś ca tau kramāt || 2 ||
sanyāsahetur vairāgyaṃ yadahar virajet tadā ||
pravrajed iti vedoktes tadbhedas tu purāṇataḥ || 3 ||
viraktir dvividhā proktā tīvrātīvratareti ca ||
satyām eva tu tīvrāyāṃ nyased yogī kuṭīcake || 4 || (fol. 1v1–6)
End
tadā tad eva kutas teṣāṃ prarohaṇam iti tarhi sthitaprajñasyāpi te santv īti(!) cen na tatkāle mukhyavad evābhāṣamānānāṃ(!) bādhakatvāt rajjusarppo[ʼ]pi mukhyasarppavad eva tadānīṃ bhīṣayann upalabhyate tadvat nanu tarhy ābhāṣa(!)mānatvānusaṃdhānānanuvṛttau na ko[ʼ]pi bādha iti cet cī(!)raṃ jīvatu bhavān iyam evāsyadabhimataṃ (!) jīvanmuktiḥ yājñavalkyas tu vijigīṣudaśāyāṃ (nahidṛśaḥ) cittaviśrāṃtaye vidvatsanyasya tena kariṣya/// (fol. 41v9–13)
Colophon
Microfilm Details
Reel No. B 65/21
Date of Filming none
Exposures 44
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 08-11-2007
Bibliography